Declension table of ?sadmaciti

Deva

FeminineSingularDualPlural
Nominativesadmacitiḥ sadmacitī sadmacitayaḥ
Vocativesadmacite sadmacitī sadmacitayaḥ
Accusativesadmacitim sadmacitī sadmacitīḥ
Instrumentalsadmacityā sadmacitibhyām sadmacitibhiḥ
Dativesadmacityai sadmacitaye sadmacitibhyām sadmacitibhyaḥ
Ablativesadmacityāḥ sadmaciteḥ sadmacitibhyām sadmacitibhyaḥ
Genitivesadmacityāḥ sadmaciteḥ sadmacityoḥ sadmacitīnām
Locativesadmacityām sadmacitau sadmacityoḥ sadmacitiṣu

Compound sadmaciti -

Adverb -sadmaciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria