Declension table of ?sadiś

Deva

MasculineSingularDualPlural
Nominativesadik sadiśau sadiśaḥ
Vocativesadik sadiśau sadiśaḥ
Accusativesadiśam sadiśau sadiśaḥ
Instrumentalsadiśā sadigbhyām sadigbhiḥ
Dativesadiśe sadigbhyām sadigbhyaḥ
Ablativesadiśaḥ sadigbhyām sadigbhyaḥ
Genitivesadiśaḥ sadiśoḥ sadiśām
Locativesadiśi sadiśoḥ sadikṣu

Compound sadik -

Adverb -sadik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria