Declension table of ?sadīpaka

Deva

NeuterSingularDualPlural
Nominativesadīpakam sadīpake sadīpakāni
Vocativesadīpaka sadīpake sadīpakāni
Accusativesadīpakam sadīpake sadīpakāni
Instrumentalsadīpakena sadīpakābhyām sadīpakaiḥ
Dativesadīpakāya sadīpakābhyām sadīpakebhyaḥ
Ablativesadīpakāt sadīpakābhyām sadīpakebhyaḥ
Genitivesadīpakasya sadīpakayoḥ sadīpakānām
Locativesadīpake sadīpakayoḥ sadīpakeṣu

Compound sadīpaka -

Adverb -sadīpakam -sadīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria