Declension table of ?sadīkṣopasatkā

Deva

FeminineSingularDualPlural
Nominativesadīkṣopasatkā sadīkṣopasatke sadīkṣopasatkāḥ
Vocativesadīkṣopasatke sadīkṣopasatke sadīkṣopasatkāḥ
Accusativesadīkṣopasatkām sadīkṣopasatke sadīkṣopasatkāḥ
Instrumentalsadīkṣopasatkayā sadīkṣopasatkābhyām sadīkṣopasatkābhiḥ
Dativesadīkṣopasatkāyai sadīkṣopasatkābhyām sadīkṣopasatkābhyaḥ
Ablativesadīkṣopasatkāyāḥ sadīkṣopasatkābhyām sadīkṣopasatkābhyaḥ
Genitivesadīkṣopasatkāyāḥ sadīkṣopasatkayoḥ sadīkṣopasatkānām
Locativesadīkṣopasatkāyām sadīkṣopasatkayoḥ sadīkṣopasatkāsu

Adverb -sadīkṣopasatkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria