Declension table of ?sadīkṣopasatka

Deva

NeuterSingularDualPlural
Nominativesadīkṣopasatkam sadīkṣopasatke sadīkṣopasatkāni
Vocativesadīkṣopasatka sadīkṣopasatke sadīkṣopasatkāni
Accusativesadīkṣopasatkam sadīkṣopasatke sadīkṣopasatkāni
Instrumentalsadīkṣopasatkena sadīkṣopasatkābhyām sadīkṣopasatkaiḥ
Dativesadīkṣopasatkāya sadīkṣopasatkābhyām sadīkṣopasatkebhyaḥ
Ablativesadīkṣopasatkāt sadīkṣopasatkābhyām sadīkṣopasatkebhyaḥ
Genitivesadīkṣopasatkasya sadīkṣopasatkayoḥ sadīkṣopasatkānām
Locativesadīkṣopasatke sadīkṣopasatkayoḥ sadīkṣopasatkeṣu

Compound sadīkṣopasatka -

Adverb -sadīkṣopasatkam -sadīkṣopasatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria