Declension table of ?sadhvaja

Deva

NeuterSingularDualPlural
Nominativesadhvajam sadhvaje sadhvajāni
Vocativesadhvaja sadhvaje sadhvajāni
Accusativesadhvajam sadhvaje sadhvajāni
Instrumentalsadhvajena sadhvajābhyām sadhvajaiḥ
Dativesadhvajāya sadhvajābhyām sadhvajebhyaḥ
Ablativesadhvajāt sadhvajābhyām sadhvajebhyaḥ
Genitivesadhvajasya sadhvajayoḥ sadhvajānām
Locativesadhvaje sadhvajayoḥ sadhvajeṣu

Compound sadhvaja -

Adverb -sadhvajam -sadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria