Declension table of ?sadhūmravarṇā

Deva

FeminineSingularDualPlural
Nominativesadhūmravarṇā sadhūmravarṇe sadhūmravarṇāḥ
Vocativesadhūmravarṇe sadhūmravarṇe sadhūmravarṇāḥ
Accusativesadhūmravarṇām sadhūmravarṇe sadhūmravarṇāḥ
Instrumentalsadhūmravarṇayā sadhūmravarṇābhyām sadhūmravarṇābhiḥ
Dativesadhūmravarṇāyai sadhūmravarṇābhyām sadhūmravarṇābhyaḥ
Ablativesadhūmravarṇāyāḥ sadhūmravarṇābhyām sadhūmravarṇābhyaḥ
Genitivesadhūmravarṇāyāḥ sadhūmravarṇayoḥ sadhūmravarṇānām
Locativesadhūmravarṇāyām sadhūmravarṇayoḥ sadhūmravarṇāsu

Adverb -sadhūmravarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria