Declension table of ?sadhūmaka

Deva

NeuterSingularDualPlural
Nominativesadhūmakam sadhūmake sadhūmakāni
Vocativesadhūmaka sadhūmake sadhūmakāni
Accusativesadhūmakam sadhūmake sadhūmakāni
Instrumentalsadhūmakena sadhūmakābhyām sadhūmakaiḥ
Dativesadhūmakāya sadhūmakābhyām sadhūmakebhyaḥ
Ablativesadhūmakāt sadhūmakābhyām sadhūmakebhyaḥ
Genitivesadhūmakasya sadhūmakayoḥ sadhūmakānām
Locativesadhūmake sadhūmakayoḥ sadhūmakeṣu

Compound sadhūmaka -

Adverb -sadhūmakam -sadhūmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria