Declension table of sadhūma

Deva

NeuterSingularDualPlural
Nominativesadhūmam sadhūme sadhūmāni
Vocativesadhūma sadhūme sadhūmāni
Accusativesadhūmam sadhūme sadhūmāni
Instrumentalsadhūmena sadhūmābhyām sadhūmaiḥ
Dativesadhūmāya sadhūmābhyām sadhūmebhyaḥ
Ablativesadhūmāt sadhūmābhyām sadhūmebhyaḥ
Genitivesadhūmasya sadhūmayoḥ sadhūmānām
Locativesadhūme sadhūmayoḥ sadhūmeṣu

Compound sadhūma -

Adverb -sadhūmam -sadhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria