Declension table of ?sadhrīcīna

Deva

MasculineSingularDualPlural
Nominativesadhrīcīnaḥ sadhrīcīnau sadhrīcīnāḥ
Vocativesadhrīcīna sadhrīcīnau sadhrīcīnāḥ
Accusativesadhrīcīnam sadhrīcīnau sadhrīcīnān
Instrumentalsadhrīcīnena sadhrīcīnābhyām sadhrīcīnaiḥ sadhrīcīnebhiḥ
Dativesadhrīcīnāya sadhrīcīnābhyām sadhrīcīnebhyaḥ
Ablativesadhrīcīnāt sadhrīcīnābhyām sadhrīcīnebhyaḥ
Genitivesadhrīcīnasya sadhrīcīnayoḥ sadhrīcīnānām
Locativesadhrīcīne sadhrīcīnayoḥ sadhrīcīneṣu

Compound sadhrīcīna -

Adverb -sadhrīcīnam -sadhrīcīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria