Declension table of ?sadhī

Deva

MasculineSingularDualPlural
Nominativesadhīḥ sadhyā sadhyaḥ
Vocativesadhīḥ sadhi sadhyā sadhyaḥ
Accusativesadhyam sadhyā sadhyaḥ
Instrumentalsadhyā sadhībhyām sadhībhiḥ
Dativesadhye sadhībhyām sadhībhyaḥ
Ablativesadhyaḥ sadhībhyām sadhībhyaḥ
Genitivesadhyaḥ sadhyoḥ sadhīnām
Locativesadhyi sadhyām sadhyoḥ sadhīṣu

Compound sadhi - sadhī -

Adverb -sadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria