Declension table of ?sadhastutya

Deva

NeuterSingularDualPlural
Nominativesadhastutyam sadhastutye sadhastutyāni
Vocativesadhastutya sadhastutye sadhastutyāni
Accusativesadhastutyam sadhastutye sadhastutyāni
Instrumentalsadhastutyena sadhastutyābhyām sadhastutyaiḥ
Dativesadhastutyāya sadhastutyābhyām sadhastutyebhyaḥ
Ablativesadhastutyāt sadhastutyābhyām sadhastutyebhyaḥ
Genitivesadhastutyasya sadhastutyayoḥ sadhastutyānām
Locativesadhastutye sadhastutyayoḥ sadhastutyeṣu

Compound sadhastutya -

Adverb -sadhastutyam -sadhastutyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria