Declension table of ?sadhastuti

Deva

NeuterSingularDualPlural
Nominativesadhastuti sadhastutinī sadhastutīni
Vocativesadhastuti sadhastutinī sadhastutīni
Accusativesadhastuti sadhastutinī sadhastutīni
Instrumentalsadhastutinā sadhastutibhyām sadhastutibhiḥ
Dativesadhastutine sadhastutibhyām sadhastutibhyaḥ
Ablativesadhastutinaḥ sadhastutibhyām sadhastutibhyaḥ
Genitivesadhastutinaḥ sadhastutinoḥ sadhastutīnām
Locativesadhastutini sadhastutinoḥ sadhastutiṣu

Compound sadhastuti -

Adverb -sadhastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria