Declension table of ?sadhastuti

Deva

MasculineSingularDualPlural
Nominativesadhastutiḥ sadhastutī sadhastutayaḥ
Vocativesadhastute sadhastutī sadhastutayaḥ
Accusativesadhastutim sadhastutī sadhastutīn
Instrumentalsadhastutinā sadhastutibhyām sadhastutibhiḥ
Dativesadhastutaye sadhastutibhyām sadhastutibhyaḥ
Ablativesadhastuteḥ sadhastutibhyām sadhastutibhyaḥ
Genitivesadhastuteḥ sadhastutyoḥ sadhastutīnām
Locativesadhastutau sadhastutyoḥ sadhastutiṣu

Compound sadhastuti -

Adverb -sadhastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria