Declension table of ?sadhastuti

Deva

FeminineSingularDualPlural
Nominativesadhastutiḥ sadhastutī sadhastutayaḥ
Vocativesadhastute sadhastutī sadhastutayaḥ
Accusativesadhastutim sadhastutī sadhastutīḥ
Instrumentalsadhastutyā sadhastutibhyām sadhastutibhiḥ
Dativesadhastutyai sadhastutaye sadhastutibhyām sadhastutibhyaḥ
Ablativesadhastutyāḥ sadhastuteḥ sadhastutibhyām sadhastutibhyaḥ
Genitivesadhastutyāḥ sadhastuteḥ sadhastutyoḥ sadhastutīnām
Locativesadhastutyām sadhastutau sadhastutyoḥ sadhastutiṣu

Compound sadhastuti -

Adverb -sadhastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria