Declension table of ?sadharmiṇī

Deva

FeminineSingularDualPlural
Nominativesadharmiṇī sadharmiṇyau sadharmiṇyaḥ
Vocativesadharmiṇi sadharmiṇyau sadharmiṇyaḥ
Accusativesadharmiṇīm sadharmiṇyau sadharmiṇīḥ
Instrumentalsadharmiṇyā sadharmiṇībhyām sadharmiṇībhiḥ
Dativesadharmiṇyai sadharmiṇībhyām sadharmiṇībhyaḥ
Ablativesadharmiṇyāḥ sadharmiṇībhyām sadharmiṇībhyaḥ
Genitivesadharmiṇyāḥ sadharmiṇyoḥ sadharmiṇīnām
Locativesadharmiṇyām sadharmiṇyoḥ sadharmiṇīṣu

Compound sadharmiṇi - sadharmiṇī -

Adverb -sadharmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria