Declension table of ?sadharmatva

Deva

NeuterSingularDualPlural
Nominativesadharmatvam sadharmatve sadharmatvāni
Vocativesadharmatva sadharmatve sadharmatvāni
Accusativesadharmatvam sadharmatve sadharmatvāni
Instrumentalsadharmatvena sadharmatvābhyām sadharmatvaiḥ
Dativesadharmatvāya sadharmatvābhyām sadharmatvebhyaḥ
Ablativesadharmatvāt sadharmatvābhyām sadharmatvebhyaḥ
Genitivesadharmatvasya sadharmatvayoḥ sadharmatvānām
Locativesadharmatve sadharmatvayoḥ sadharmatveṣu

Compound sadharmatva -

Adverb -sadharmatvam -sadharmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria