Declension table of ?sadharman

Deva

NeuterSingularDualPlural
Nominativesadharma sadharmaṇī sadharmāṇi
Vocativesadharman sadharma sadharmaṇī sadharmāṇi
Accusativesadharma sadharmaṇī sadharmāṇi
Instrumentalsadharmaṇā sadharmabhyām sadharmabhiḥ
Dativesadharmaṇe sadharmabhyām sadharmabhyaḥ
Ablativesadharmaṇaḥ sadharmabhyām sadharmabhyaḥ
Genitivesadharmaṇaḥ sadharmaṇoḥ sadharmaṇām
Locativesadharmaṇi sadharmaṇoḥ sadharmasu

Compound sadharma -

Adverb -sadharma -sadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria