Declension table of ?sadharmakā

Deva

FeminineSingularDualPlural
Nominativesadharmakā sadharmake sadharmakāḥ
Vocativesadharmake sadharmake sadharmakāḥ
Accusativesadharmakām sadharmake sadharmakāḥ
Instrumentalsadharmakayā sadharmakābhyām sadharmakābhiḥ
Dativesadharmakāyai sadharmakābhyām sadharmakābhyaḥ
Ablativesadharmakāyāḥ sadharmakābhyām sadharmakābhyaḥ
Genitivesadharmakāyāḥ sadharmakayoḥ sadharmakāṇām
Locativesadharmakāyām sadharmakayoḥ sadharmakāsu

Adverb -sadharmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria