Declension table of ?sadharmaka

Deva

NeuterSingularDualPlural
Nominativesadharmakam sadharmake sadharmakāṇi
Vocativesadharmaka sadharmake sadharmakāṇi
Accusativesadharmakam sadharmake sadharmakāṇi
Instrumentalsadharmakeṇa sadharmakābhyām sadharmakaiḥ
Dativesadharmakāya sadharmakābhyām sadharmakebhyaḥ
Ablativesadharmakāt sadharmakābhyām sadharmakebhyaḥ
Genitivesadharmakasya sadharmakayoḥ sadharmakāṇām
Locativesadharmake sadharmakayoḥ sadharmakeṣu

Compound sadharmaka -

Adverb -sadharmakam -sadharmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria