Declension table of ?sadharmaka

Deva

MasculineSingularDualPlural
Nominativesadharmakaḥ sadharmakau sadharmakāḥ
Vocativesadharmaka sadharmakau sadharmakāḥ
Accusativesadharmakam sadharmakau sadharmakān
Instrumentalsadharmakeṇa sadharmakābhyām sadharmakaiḥ sadharmakebhiḥ
Dativesadharmakāya sadharmakābhyām sadharmakebhyaḥ
Ablativesadharmakāt sadharmakābhyām sadharmakebhyaḥ
Genitivesadharmakasya sadharmakayoḥ sadharmakāṇām
Locativesadharmake sadharmakayoḥ sadharmakeṣu

Compound sadharmaka -

Adverb -sadharmakam -sadharmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria