Declension table of sadharma

Deva

NeuterSingularDualPlural
Nominativesadharmam sadharme sadharmāṇi
Vocativesadharma sadharme sadharmāṇi
Accusativesadharmam sadharme sadharmāṇi
Instrumentalsadharmeṇa sadharmābhyām sadharmaiḥ
Dativesadharmāya sadharmābhyām sadharmebhyaḥ
Ablativesadharmāt sadharmābhyām sadharmebhyaḥ
Genitivesadharmasya sadharmayoḥ sadharmāṇām
Locativesadharme sadharmayoḥ sadharmeṣu

Compound sadharma -

Adverb -sadharmam -sadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria