Declension table of ?sadhanuṣpāṇi_ā

Deva

FeminineSingularDualPlural
Nominativesadhanuṣpāṇi_ā sadhanuṣpāṇi_e sadhanuṣpāṇi_āḥ
Vocativesadhanuṣpāṇi_e sadhanuṣpāṇi_e sadhanuṣpāṇi_āḥ
Accusativesadhanuṣpāṇi_ām sadhanuṣpāṇi_e sadhanuṣpāṇi_āḥ
Instrumentalsadhanuṣpāṇi_ayā sadhanuṣpāṇi_ābhyām sadhanuṣpāṇi_ābhiḥ
Dativesadhanuṣpāṇi_āyai sadhanuṣpāṇi_ābhyām sadhanuṣpāṇi_ābhyaḥ
Ablativesadhanuṣpāṇi_āyāḥ sadhanuṣpāṇi_ābhyām sadhanuṣpāṇi_ābhyaḥ
Genitivesadhanuṣpāṇi_āyāḥ sadhanuṣpāṇi_ayoḥ sadhanuṣpāṇi_ānām
Locativesadhanuṣpāṇi_āyām sadhanuṣpāṇi_ayoḥ sadhanuṣpāṇi_āsu

Adverb -sadhanuṣpāṇi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria