Declension table of ?sadhanuṣpāṇi

Deva

MasculineSingularDualPlural
Nominativesadhanuṣpāṇiḥ sadhanuṣpāṇī sadhanuṣpāṇayaḥ
Vocativesadhanuṣpāṇe sadhanuṣpāṇī sadhanuṣpāṇayaḥ
Accusativesadhanuṣpāṇim sadhanuṣpāṇī sadhanuṣpāṇīn
Instrumentalsadhanuṣpāṇinā sadhanuṣpāṇibhyām sadhanuṣpāṇibhiḥ
Dativesadhanuṣpāṇaye sadhanuṣpāṇibhyām sadhanuṣpāṇibhyaḥ
Ablativesadhanuṣpāṇeḥ sadhanuṣpāṇibhyām sadhanuṣpāṇibhyaḥ
Genitivesadhanuṣpāṇeḥ sadhanuṣpāṇyoḥ sadhanuṣpāṇīnām
Locativesadhanuṣpāṇau sadhanuṣpāṇyoḥ sadhanuṣpāṇiṣu

Compound sadhanuṣpāṇi -

Adverb -sadhanuṣpāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria