Declension table of ?sadhanuṣkā

Deva

FeminineSingularDualPlural
Nominativesadhanuṣkā sadhanuṣke sadhanuṣkāḥ
Vocativesadhanuṣke sadhanuṣke sadhanuṣkāḥ
Accusativesadhanuṣkām sadhanuṣke sadhanuṣkāḥ
Instrumentalsadhanuṣkayā sadhanuṣkābhyām sadhanuṣkābhiḥ
Dativesadhanuṣkāyai sadhanuṣkābhyām sadhanuṣkābhyaḥ
Ablativesadhanuṣkāyāḥ sadhanuṣkābhyām sadhanuṣkābhyaḥ
Genitivesadhanuṣkāyāḥ sadhanuṣkayoḥ sadhanuṣkāṇām
Locativesadhanuṣkāyām sadhanuṣkayoḥ sadhanuṣkāsu

Adverb -sadhanuṣkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria