Declension table of ?sadhanitva

Deva

NeuterSingularDualPlural
Nominativesadhanitvam sadhanitve sadhanitvāni
Vocativesadhanitva sadhanitve sadhanitvāni
Accusativesadhanitvam sadhanitve sadhanitvāni
Instrumentalsadhanitvena sadhanitvābhyām sadhanitvaiḥ
Dativesadhanitvāya sadhanitvābhyām sadhanitvebhyaḥ
Ablativesadhanitvāt sadhanitvābhyām sadhanitvebhyaḥ
Genitivesadhanitvasya sadhanitvayoḥ sadhanitvānām
Locativesadhanitve sadhanitvayoḥ sadhanitveṣu

Compound sadhanitva -

Adverb -sadhanitvam -sadhanitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria