Declension table of ?sadhanī

Deva

MasculineSingularDualPlural
Nominativesadhanīḥ sadhanyā sadhanyaḥ
Vocativesadhanīḥ sadhani sadhanyā sadhanyaḥ
Accusativesadhanyam sadhanyā sadhanyaḥ
Instrumentalsadhanyā sadhanībhyām sadhanībhiḥ
Dativesadhanye sadhanībhyām sadhanībhyaḥ
Ablativesadhanyaḥ sadhanībhyām sadhanībhyaḥ
Genitivesadhanyaḥ sadhanyoḥ sadhanīnām
Locativesadhanyi sadhanyām sadhanyoḥ sadhanīṣu

Compound sadhani - sadhanī -

Adverb -sadhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria