Declension table of ?sadhanā

Deva

FeminineSingularDualPlural
Nominativesadhanā sadhane sadhanāḥ
Vocativesadhane sadhane sadhanāḥ
Accusativesadhanām sadhane sadhanāḥ
Instrumentalsadhanayā sadhanābhyām sadhanābhiḥ
Dativesadhanāyai sadhanābhyām sadhanābhyaḥ
Ablativesadhanāyāḥ sadhanābhyām sadhanābhyaḥ
Genitivesadhanāyāḥ sadhanayoḥ sadhanānām
Locativesadhanāyām sadhanayoḥ sadhanāsu

Adverb -sadhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria