Declension table of sadhana

Deva

MasculineSingularDualPlural
Nominativesadhanaḥ sadhanau sadhanāḥ
Vocativesadhana sadhanau sadhanāḥ
Accusativesadhanam sadhanau sadhanān
Instrumentalsadhanena sadhanābhyām sadhanaiḥ sadhanebhiḥ
Dativesadhanāya sadhanābhyām sadhanebhyaḥ
Ablativesadhanāt sadhanābhyām sadhanebhyaḥ
Genitivesadhanasya sadhanayoḥ sadhanānām
Locativesadhane sadhanayoḥ sadhaneṣu

Compound sadhana -

Adverb -sadhanam -sadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria