Declension table of ?sadhamad

Deva

MasculineSingularDualPlural
Nominativesadhamat sadhamadau sadhamadaḥ
Vocativesadhamat sadhamadau sadhamadaḥ
Accusativesadhamadam sadhamadau sadhamadaḥ
Instrumentalsadhamadā sadhamadbhyām sadhamadbhiḥ
Dativesadhamade sadhamadbhyām sadhamadbhyaḥ
Ablativesadhamadaḥ sadhamadbhyām sadhamadbhyaḥ
Genitivesadhamadaḥ sadhamadoḥ sadhamadām
Locativesadhamadi sadhamadoḥ sadhamatsu

Compound sadhamat -

Adverb -sadhamat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria