Declension table of ?sadhamādyā

Deva

FeminineSingularDualPlural
Nominativesadhamādyā sadhamādye sadhamādyāḥ
Vocativesadhamādye sadhamādye sadhamādyāḥ
Accusativesadhamādyām sadhamādye sadhamādyāḥ
Instrumentalsadhamādyayā sadhamādyābhyām sadhamādyābhiḥ
Dativesadhamādyāyai sadhamādyābhyām sadhamādyābhyaḥ
Ablativesadhamādyāyāḥ sadhamādyābhyām sadhamādyābhyaḥ
Genitivesadhamādyāyāḥ sadhamādyayoḥ sadhamādyānām
Locativesadhamādyāyām sadhamādyayoḥ sadhamādyāsu

Adverb -sadhamādyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria