Declension table of ?sadhamādya

Deva

MasculineSingularDualPlural
Nominativesadhamādyaḥ sadhamādyau sadhamādyāḥ
Vocativesadhamādya sadhamādyau sadhamādyāḥ
Accusativesadhamādyam sadhamādyau sadhamādyān
Instrumentalsadhamādyena sadhamādyābhyām sadhamādyaiḥ sadhamādyebhiḥ
Dativesadhamādyāya sadhamādyābhyām sadhamādyebhyaḥ
Ablativesadhamādyāt sadhamādyābhyām sadhamādyebhyaḥ
Genitivesadhamādyasya sadhamādyayoḥ sadhamādyānām
Locativesadhamādye sadhamādyayoḥ sadhamādyeṣu

Compound sadhamādya -

Adverb -sadhamādyam -sadhamādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria