Declension table of ?sadhamādinī

Deva

FeminineSingularDualPlural
Nominativesadhamādinī sadhamādinyau sadhamādinyaḥ
Vocativesadhamādini sadhamādinyau sadhamādinyaḥ
Accusativesadhamādinīm sadhamādinyau sadhamādinīḥ
Instrumentalsadhamādinyā sadhamādinībhyām sadhamādinībhiḥ
Dativesadhamādinyai sadhamādinībhyām sadhamādinībhyaḥ
Ablativesadhamādinyāḥ sadhamādinībhyām sadhamādinībhyaḥ
Genitivesadhamādinyāḥ sadhamādinyoḥ sadhamādinīnām
Locativesadhamādinyām sadhamādinyoḥ sadhamādinīṣu

Compound sadhamādini - sadhamādinī -

Adverb -sadhamādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria