Declension table of ?sadhamādin

Deva

MasculineSingularDualPlural
Nominativesadhamādī sadhamādinau sadhamādinaḥ
Vocativesadhamādin sadhamādinau sadhamādinaḥ
Accusativesadhamādinam sadhamādinau sadhamādinaḥ
Instrumentalsadhamādinā sadhamādibhyām sadhamādibhiḥ
Dativesadhamādine sadhamādibhyām sadhamādibhyaḥ
Ablativesadhamādinaḥ sadhamādibhyām sadhamādibhyaḥ
Genitivesadhamādinaḥ sadhamādinoḥ sadhamādinām
Locativesadhamādini sadhamādinoḥ sadhamādiṣu

Compound sadhamādi -

Adverb -sadhamādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria