Declension table of ?sadhamāda

Deva

MasculineSingularDualPlural
Nominativesadhamādaḥ sadhamādau sadhamādāḥ
Vocativesadhamāda sadhamādau sadhamādāḥ
Accusativesadhamādam sadhamādau sadhamādān
Instrumentalsadhamādena sadhamādābhyām sadhamādaiḥ sadhamādebhiḥ
Dativesadhamādāya sadhamādābhyām sadhamādebhyaḥ
Ablativesadhamādāt sadhamādābhyām sadhamādebhyaḥ
Genitivesadhamādasya sadhamādayoḥ sadhamādānām
Locativesadhamāde sadhamādayoḥ sadhamādeṣu

Compound sadhamāda -

Adverb -sadhamādam -sadhamādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria