Declension table of ?sadhamād

Deva

MasculineSingularDualPlural
Nominativesadhamāt sadhamādau sadhamādaḥ
Vocativesadhamāt sadhamādau sadhamādaḥ
Accusativesadhamādam sadhamādau sadhamādaḥ
Instrumentalsadhamādā sadhamādbhyām sadhamādbhiḥ
Dativesadhamāde sadhamādbhyām sadhamādbhyaḥ
Ablativesadhamādaḥ sadhamādbhyām sadhamādbhyaḥ
Genitivesadhamādaḥ sadhamādoḥ sadhamādām
Locativesadhamādi sadhamādoḥ sadhamātsu

Compound sadhamāt -

Adverb -sadhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria