Declension table of sadha

Deva

NeuterSingularDualPlural
Nominativesadham sadhe sadhāni
Vocativesadha sadhe sadhāni
Accusativesadham sadhe sadhāni
Instrumentalsadhena sadhābhyām sadhaiḥ
Dativesadhāya sadhābhyām sadhebhyaḥ
Ablativesadhāt sadhābhyām sadhebhyaḥ
Genitivesadhasya sadhayoḥ sadhānām
Locativesadhe sadhayoḥ sadheṣu

Compound sadha -

Adverb -sadham -sadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria