Declension table of ?sadguṇa

Deva

MasculineSingularDualPlural
Nominativesadguṇaḥ sadguṇau sadguṇāḥ
Vocativesadguṇa sadguṇau sadguṇāḥ
Accusativesadguṇam sadguṇau sadguṇān
Instrumentalsadguṇena sadguṇābhyām sadguṇaiḥ sadguṇebhiḥ
Dativesadguṇāya sadguṇābhyām sadguṇebhyaḥ
Ablativesadguṇāt sadguṇābhyām sadguṇebhyaḥ
Genitivesadguṇasya sadguṇayoḥ sadguṇānām
Locativesadguṇe sadguṇayoḥ sadguṇeṣu

Compound sadguṇa -

Adverb -sadguṇam -sadguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria