Declension table of ?sadgraha

Deva

NeuterSingularDualPlural
Nominativesadgraham sadgrahe sadgrahāṇi
Vocativesadgraha sadgrahe sadgrahāṇi
Accusativesadgraham sadgrahe sadgrahāṇi
Instrumentalsadgraheṇa sadgrahābhyām sadgrahaiḥ
Dativesadgrahāya sadgrahābhyām sadgrahebhyaḥ
Ablativesadgrahāt sadgrahābhyām sadgrahebhyaḥ
Genitivesadgrahasya sadgrahayoḥ sadgrahāṇām
Locativesadgrahe sadgrahayoḥ sadgraheṣu

Compound sadgraha -

Adverb -sadgraham -sadgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria