Declension table of ?sadgava

Deva

MasculineSingularDualPlural
Nominativesadgavaḥ sadgavau sadgavāḥ
Vocativesadgava sadgavau sadgavāḥ
Accusativesadgavam sadgavau sadgavān
Instrumentalsadgavena sadgavābhyām sadgavaiḥ sadgavebhiḥ
Dativesadgavāya sadgavābhyām sadgavebhyaḥ
Ablativesadgavāt sadgavābhyām sadgavebhyaḥ
Genitivesadgavasya sadgavayoḥ sadgavānām
Locativesadgave sadgavayoḥ sadgaveṣu

Compound sadgava -

Adverb -sadgavam -sadgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria