Declension table of sadgati

Deva

FeminineSingularDualPlural
Nominativesadgatiḥ sadgatī sadgatayaḥ
Vocativesadgate sadgatī sadgatayaḥ
Accusativesadgatim sadgatī sadgatīḥ
Instrumentalsadgatyā sadgatibhyām sadgatibhiḥ
Dativesadgatyai sadgataye sadgatibhyām sadgatibhyaḥ
Ablativesadgatyāḥ sadgateḥ sadgatibhyām sadgatibhyaḥ
Genitivesadgatyāḥ sadgateḥ sadgatyoḥ sadgatīnām
Locativesadgatyām sadgatau sadgatyoḥ sadgatiṣu

Compound sadgati -

Adverb -sadgati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria