Declension table of ?sadeśatva

Deva

NeuterSingularDualPlural
Nominativesadeśatvam sadeśatve sadeśatvāni
Vocativesadeśatva sadeśatve sadeśatvāni
Accusativesadeśatvam sadeśatve sadeśatvāni
Instrumentalsadeśatvena sadeśatvābhyām sadeśatvaiḥ
Dativesadeśatvāya sadeśatvābhyām sadeśatvebhyaḥ
Ablativesadeśatvāt sadeśatvābhyām sadeśatvebhyaḥ
Genitivesadeśatvasya sadeśatvayoḥ sadeśatvānām
Locativesadeśatve sadeśatvayoḥ sadeśatveṣu

Compound sadeśatva -

Adverb -sadeśatvam -sadeśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria