Declension table of ?sadeśa

Deva

NeuterSingularDualPlural
Nominativesadeśam sadeśe sadeśāni
Vocativesadeśa sadeśe sadeśāni
Accusativesadeśam sadeśe sadeśāni
Instrumentalsadeśena sadeśābhyām sadeśaiḥ
Dativesadeśāya sadeśābhyām sadeśebhyaḥ
Ablativesadeśāt sadeśābhyām sadeśebhyaḥ
Genitivesadeśasya sadeśayoḥ sadeśānām
Locativesadeśe sadeśayoḥ sadeśeṣu

Compound sadeśa -

Adverb -sadeśam -sadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria