Declension table of ?sadevīka

Deva

NeuterSingularDualPlural
Nominativesadevīkam sadevīke sadevīkāni
Vocativesadevīka sadevīke sadevīkāni
Accusativesadevīkam sadevīke sadevīkāni
Instrumentalsadevīkena sadevīkābhyām sadevīkaiḥ
Dativesadevīkāya sadevīkābhyām sadevīkebhyaḥ
Ablativesadevīkāt sadevīkābhyām sadevīkebhyaḥ
Genitivesadevīkasya sadevīkayoḥ sadevīkānām
Locativesadevīke sadevīkayoḥ sadevīkeṣu

Compound sadevīka -

Adverb -sadevīkam -sadevīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria