Declension table of ?sadevīka

Deva

MasculineSingularDualPlural
Nominativesadevīkaḥ sadevīkau sadevīkāḥ
Vocativesadevīka sadevīkau sadevīkāḥ
Accusativesadevīkam sadevīkau sadevīkān
Instrumentalsadevīkena sadevīkābhyām sadevīkaiḥ sadevīkebhiḥ
Dativesadevīkāya sadevīkābhyām sadevīkebhyaḥ
Ablativesadevīkāt sadevīkābhyām sadevīkebhyaḥ
Genitivesadevīkasya sadevīkayoḥ sadevīkānām
Locativesadevīke sadevīkayoḥ sadevīkeṣu

Compound sadevīka -

Adverb -sadevīkam -sadevīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria