Declension table of ?sadevatva

Deva

NeuterSingularDualPlural
Nominativesadevatvam sadevatve sadevatvāni
Vocativesadevatva sadevatve sadevatvāni
Accusativesadevatvam sadevatve sadevatvāni
Instrumentalsadevatvena sadevatvābhyām sadevatvaiḥ
Dativesadevatvāya sadevatvābhyām sadevatvebhyaḥ
Ablativesadevatvāt sadevatvābhyām sadevatvebhyaḥ
Genitivesadevatvasya sadevatvayoḥ sadevatvānām
Locativesadevatve sadevatvayoḥ sadevatveṣu

Compound sadevatva -

Adverb -sadevatvam -sadevatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria