Declension table of ?sadevamanuṣya

Deva

MasculineSingularDualPlural
Nominativesadevamanuṣyaḥ sadevamanuṣyau sadevamanuṣyāḥ
Vocativesadevamanuṣya sadevamanuṣyau sadevamanuṣyāḥ
Accusativesadevamanuṣyam sadevamanuṣyau sadevamanuṣyān
Instrumentalsadevamanuṣyeṇa sadevamanuṣyābhyām sadevamanuṣyaiḥ sadevamanuṣyebhiḥ
Dativesadevamanuṣyāya sadevamanuṣyābhyām sadevamanuṣyebhyaḥ
Ablativesadevamanuṣyāt sadevamanuṣyābhyām sadevamanuṣyebhyaḥ
Genitivesadevamanuṣyasya sadevamanuṣyayoḥ sadevamanuṣyāṇām
Locativesadevamanuṣye sadevamanuṣyayoḥ sadevamanuṣyeṣu

Compound sadevamanuṣya -

Adverb -sadevamanuṣyam -sadevamanuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria