Declension table of ?sadevamaṇi

Deva

MasculineSingularDualPlural
Nominativesadevamaṇiḥ sadevamaṇī sadevamaṇayaḥ
Vocativesadevamaṇe sadevamaṇī sadevamaṇayaḥ
Accusativesadevamaṇim sadevamaṇī sadevamaṇīn
Instrumentalsadevamaṇinā sadevamaṇibhyām sadevamaṇibhiḥ
Dativesadevamaṇaye sadevamaṇibhyām sadevamaṇibhyaḥ
Ablativesadevamaṇeḥ sadevamaṇibhyām sadevamaṇibhyaḥ
Genitivesadevamaṇeḥ sadevamaṇyoḥ sadevamaṇīnām
Locativesadevamaṇau sadevamaṇyoḥ sadevamaṇiṣu

Compound sadevamaṇi -

Adverb -sadevamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria