Declension table of ?sadevaka

Deva

MasculineSingularDualPlural
Nominativesadevakaḥ sadevakau sadevakāḥ
Vocativesadevaka sadevakau sadevakāḥ
Accusativesadevakam sadevakau sadevakān
Instrumentalsadevakena sadevakābhyām sadevakaiḥ sadevakebhiḥ
Dativesadevakāya sadevakābhyām sadevakebhyaḥ
Ablativesadevakāt sadevakābhyām sadevakebhyaḥ
Genitivesadevakasya sadevakayoḥ sadevakānām
Locativesadevake sadevakayoḥ sadevakeṣu

Compound sadevaka -

Adverb -sadevakam -sadevakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria