Declension table of ?sadevāsurarākṣasā

Deva

FeminineSingularDualPlural
Nominativesadevāsurarākṣasā sadevāsurarākṣase sadevāsurarākṣasāḥ
Vocativesadevāsurarākṣase sadevāsurarākṣase sadevāsurarākṣasāḥ
Accusativesadevāsurarākṣasām sadevāsurarākṣase sadevāsurarākṣasāḥ
Instrumentalsadevāsurarākṣasayā sadevāsurarākṣasābhyām sadevāsurarākṣasābhiḥ
Dativesadevāsurarākṣasāyai sadevāsurarākṣasābhyām sadevāsurarākṣasābhyaḥ
Ablativesadevāsurarākṣasāyāḥ sadevāsurarākṣasābhyām sadevāsurarākṣasābhyaḥ
Genitivesadevāsurarākṣasāyāḥ sadevāsurarākṣasayoḥ sadevāsurarākṣasānām
Locativesadevāsurarākṣasāyām sadevāsurarākṣasayoḥ sadevāsurarākṣasāsu

Adverb -sadevāsurarākṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria